z-logo
open-access-imgOpen Access
संशयादिपदार्थविश्लेषणम् [Samshayadipadarthavishleshanam]
Author(s) -
शिवप्रसादो Shiva Prasad न्यौपानेः Neupane
Publication year - 2021
Publication title -
hemprabha
Language(s) - English
Resource type - Journals
ISSN - 2392-4764
DOI - 10.3126/haimaprabha.v20i0.38613
Subject(s) - dialog box , section (typography) , epistemology , process (computing) , term (time) , computer science , psychology , philosophy , world wide web , physics , operating system , quantum mechanics
न्यायदर्श नस्य प्रतिपादको  महर्षि गौतमो ऽस्ति । न्यायदर्शने  विशेषतो  ग्रन्थकारेण निःश्रे यसप्राप्तिमार्ग प्रदर्शितो  विद्यत  । न्यायदर्श  नानुसारं  पदार्थानां तत्त्वज्ञान नै व मा क्षप्राप्तिर्भ वति । प्रमाणादिषा डशपदार्था नां तत्त्वज्ञानं यथार्थ ज्ञानं वामा क्षस्य मूलमार्गा   विद्यते  । अतो यमाले खः पदार्थानां मध्ये  संशयादिपदार्था  नां प्रमाणप्रमे याभ्यां पृथगुपदेशः कारणत्वप्रतिपादने , एतेषां लक्षणविश्ले षणेचकेन्द्रितो  विद्यते  । अस्मिन्नालेखे  सर्व प्रथमं न्यायाभिमतप्रमाणप्रमे ययो स्वरूपनिदर्श नपूर्व कं संशयादिपदार्थ स्वरूपविश्ले षणं क्रियते  । प्रमाकरणरूपाणां प्रमाणानां सहयो गितया तदङ्गरूपे ण संशयादिपदार्था नामप्यन्तरभावस्य कर्तु  शक्यत्वात् , अथवा प्रमायाः विषयबो धेषुप्रमे येषु मध्ये  सर्व मपिसंशयादिपदार्थ जातमन्तर्भू तं भवत्यवेति, कुतः पृ थक्तया सूत्रकारेणो द्दे शः कृ तः ? इति समस्यायाः समाधानार्थ  मयं प्रयत्नो  वर्तते  । सकारणसंशयादिपदार्थो  पदे शप्रतिपादने न  एतेषां स्वरूपस्य सम्यक्तया विश्लेषणमत्र विहितमस्ति । अन्तचैतेषां प्रमाणप्रमे यादिभ्यः पृथुगुपद्दे शस्य कारणत्वं प्रदश्र्य  निष्कर्ष :  प्रदत्तो  विद्यते  । अस्मान्निकर्षा न्न्यायनिर्दि ष्टानां षो डशपदार्था नामध्ययनाध्यापनाय सारल्यं भविते त्यपे क्षते  ।[The term NyayaDarshan was first introduced by MaharshiGautam. The philosophy NyayaDarshan especially mentions the way to achieve Moksha. The philosophy categorizes each physical and non-physical element in 16 categories known as “Padartha”. According to NyayaDarshan, having the knowledge and perceiving these Padartha in their own original form, is the only way to achieve Moksha. This paper tries to investigate the reasons for separately discussing and defining 14 Padartha other than Praman and Prameya known as Smshayadi in Nyaya Sutra. In the initial section, the brief discussion on Praman and Prameya followed by SamshayadiPadartha of NayaDarshan has been mentioned. Praman being a medium of Prama and Samshayadi being a supportive concept of Praman; as a result Smashayadi itself can be included within Praman. Additionally, as all Smashayadi are Prameya or the subjects of Prama, Smashayadi also can be included within Prameya. We have theoretical evidence that Samshayadipadartha can be included either in Praman or Prameya. Hence, this paper attempts to investigate the question, “Why does Naya Darshan mention the Samshayadi Padartha separately?” The in-depth dialog and reasons for including Samshayadipadartha within the Nyaya Sutra has also been discussed. Article includes the reasons for separating these Padartha from Praman and Prameya and concludes with the expectation of understanding 16 padartha easily for simplifying the teaching-learning process.] 

The content you want is available to Zendy users.

Already have an account? Click here to sign in.
Having issues? You can contact us here